कृदन्तरूपाणि - अभि + सम् + सु + णिच्+सन् - षुञ् अभिषवे - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसंसुषावयिषणम्
अनीयर्
अभिसंसुषावयिषणीयः - अभिसंसुषावयिषणीया
ण्वुल्
अभिसंसुषावयिषकः - अभिसंसुषावयिषिका
तुमुँन्
अभिसंसुषावयिषितुम्
तव्य
अभिसंसुषावयिषितव्यः - अभिसंसुषावयिषितव्या
तृच्
अभिसंसुषावयिषिता - अभिसंसुषावयिषित्री
ल्यप्
अभिसंसुषावयिष्य
क्तवतुँ
अभिसंसुषावयिषितवान् - अभिसंसुषावयिषितवती
क्त
अभिसंसुषावयिषितः - अभिसंसुषावयिषिता
शतृँ
अभिसंसुषावयिषन् - अभिसंसुषावयिषन्ती
शानच्
अभिसंसुषावयिषमाणः - अभिसंसुषावयिषमाणा
यत्
अभिसंसुषावयिष्यः - अभिसंसुषावयिष्या
अच्
अभिसंसुषावयिषः - अभिसंसुषावयिषा
घञ्
अभिसंसुषावयिषः
अभिसंसुषावयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः