कृदन्तरूपाणि - सु + णिच्+सन् - षुञ् अभिषवे - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुषावयिषणम्
अनीयर्
सुषावयिषणीयः - सुषावयिषणीया
ण्वुल्
सुषावयिषकः - सुषावयिषिका
तुमुँन्
सुषावयिषितुम्
तव्य
सुषावयिषितव्यः - सुषावयिषितव्या
तृच्
सुषावयिषिता - सुषावयिषित्री
क्त्वा
सुषावयिषित्वा
क्तवतुँ
सुषावयिषितवान् - सुषावयिषितवती
क्त
सुषावयिषितः - सुषावयिषिता
शतृँ
सुषावयिषन् - सुषावयिषन्ती
शानच्
सुषावयिषमाणः - सुषावयिषमाणा
यत्
सुषावयिष्यः - सुषावयिष्या
अच्
सुषावयिषः - सुषावयिषा
घञ्
सुषावयिषः
सुषावयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः