कृदन्तरूपाणि - वि + सु + णिच्+सन् - षुञ् अभिषवे - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विसुषावयिषणम्
अनीयर्
विसुषावयिषणीयः - विसुषावयिषणीया
ण्वुल्
विसुषावयिषकः - विसुषावयिषिका
तुमुँन्
विसुषावयिषितुम्
तव्य
विसुषावयिषितव्यः - विसुषावयिषितव्या
तृच्
विसुषावयिषिता - विसुषावयिषित्री
ल्यप्
विसुषावयिष्य
क्तवतुँ
विसुषावयिषितवान् - विसुषावयिषितवती
क्त
विसुषावयिषितः - विसुषावयिषिता
शतृँ
विसुषावयिषन् - विसुषावयिषन्ती
शानच्
विसुषावयिषमाणः - विसुषावयिषमाणा
यत्
विसुषावयिष्यः - विसुषावयिष्या
अच्
विसुषावयिषः - विसुषावयिषा
घञ्
विसुषावयिषः
विसुषावयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः