कृदन्तरूपाणि - परा + सु + णिच्+सन् - षुञ् अभिषवे - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परासुषावयिषणम्
अनीयर्
परासुषावयिषणीयः - परासुषावयिषणीया
ण्वुल्
परासुषावयिषकः - परासुषावयिषिका
तुमुँन्
परासुषावयिषितुम्
तव्य
परासुषावयिषितव्यः - परासुषावयिषितव्या
तृच्
परासुषावयिषिता - परासुषावयिषित्री
ल्यप्
परासुषावयिष्य
क्तवतुँ
परासुषावयिषितवान् - परासुषावयिषितवती
क्त
परासुषावयिषितः - परासुषावयिषिता
शतृँ
परासुषावयिषन् - परासुषावयिषन्ती
शानच्
परासुषावयिषमाणः - परासुषावयिषमाणा
यत्
परासुषावयिष्यः - परासुषावयिष्या
अच्
परासुषावयिषः - परासुषावयिषा
घञ्
परासुषावयिषः
परासुषावयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः