कृदन्तरूपाणि - दुस् + सु + णिच्+सन् - षुञ् अभिषवे - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसुषावयिषणम् / दुस्सुषावयिषणम्
अनीयर्
दुःसुषावयिषणीयः / दुस्सुषावयिषणीयः - दुःसुषावयिषणीया / दुस्सुषावयिषणीया
ण्वुल्
दुःसुषावयिषकः / दुस्सुषावयिषकः - दुःसुषावयिषिका / दुस्सुषावयिषिका
तुमुँन्
दुःसुषावयिषितुम् / दुस्सुषावयिषितुम्
तव्य
दुःसुषावयिषितव्यः / दुस्सुषावयिषितव्यः - दुःसुषावयिषितव्या / दुस्सुषावयिषितव्या
तृच्
दुःसुषावयिषिता / दुस्सुषावयिषिता - दुःसुषावयिषित्री / दुस्सुषावयिषित्री
ल्यप्
दुःसुषावयिष्य / दुस्सुषावयिष्य
क्तवतुँ
दुःसुषावयिषितवान् / दुस्सुषावयिषितवान् - दुःसुषावयिषितवती / दुस्सुषावयिषितवती
क्त
दुःसुषावयिषितः / दुस्सुषावयिषितः - दुःसुषावयिषिता / दुस्सुषावयिषिता
शतृँ
दुःसुषावयिषन् / दुस्सुषावयिषन् - दुःसुषावयिषन्ती / दुस्सुषावयिषन्ती
शानच्
दुःसुषावयिषमाणः / दुस्सुषावयिषमाणः - दुःसुषावयिषमाणा / दुस्सुषावयिषमाणा
यत्
दुःसुषावयिष्यः / दुस्सुषावयिष्यः - दुःसुषावयिष्या / दुस्सुषावयिष्या
अच्
दुःसुषावयिषः / दुस्सुषावयिषः - दुःसुषावयिषा - दुस्सुषावयिषा
घञ्
दुःसुषावयिषः / दुस्सुषावयिषः
दुःसुषावयिषा / दुस्सुषावयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः