कृदन्तरूपाणि - निर् + सु + णिच्+सन् - षुञ् अभिषवे - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसुषावयिषणम् / निस्सुषावयिषणम्
अनीयर्
निःसुषावयिषणीयः / निस्सुषावयिषणीयः - निःसुषावयिषणीया / निस्सुषावयिषणीया
ण्वुल्
निःसुषावयिषकः / निस्सुषावयिषकः - निःसुषावयिषिका / निस्सुषावयिषिका
तुमुँन्
निःसुषावयिषितुम् / निस्सुषावयिषितुम्
तव्य
निःसुषावयिषितव्यः / निस्सुषावयिषितव्यः - निःसुषावयिषितव्या / निस्सुषावयिषितव्या
तृच्
निःसुषावयिषिता / निस्सुषावयिषिता - निःसुषावयिषित्री / निस्सुषावयिषित्री
ल्यप्
निःसुषावयिष्य / निस्सुषावयिष्य
क्तवतुँ
निःसुषावयिषितवान् / निस्सुषावयिषितवान् - निःसुषावयिषितवती / निस्सुषावयिषितवती
क्त
निःसुषावयिषितः / निस्सुषावयिषितः - निःसुषावयिषिता / निस्सुषावयिषिता
शतृँ
निःसुषावयिषन् / निस्सुषावयिषन् - निःसुषावयिषन्ती / निस्सुषावयिषन्ती
शानच्
निःसुषावयिषमाणः / निस्सुषावयिषमाणः - निःसुषावयिषमाणा / निस्सुषावयिषमाणा
यत्
निःसुषावयिष्यः / निस्सुषावयिष्यः - निःसुषावयिष्या / निस्सुषावयिष्या
अच्
निःसुषावयिषः / निस्सुषावयिषः - निःसुषावयिषा - निस्सुषावयिषा
घञ्
निःसुषावयिषः / निस्सुषावयिषः
निःसुषावयिषा / निस्सुषावयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः