कृदन्तरूपाणि - परा + सु + णिच् - षुञ् अभिषवे - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परासावनम्
अनीयर्
परासावनीयः - परासावनीया
ण्वुल्
परासावकः - परासाविका
तुमुँन्
परासावयितुम्
तव्य
परासावयितव्यः - परासावयितव्या
तृच्
परासावयिता - परासावयित्री
ल्यप्
परासाव्य
क्तवतुँ
परासावितवान् - परासावितवती
क्त
परासावितः - परासाविता
शतृँ
परासावयन् - परासावयन्ती
शानच्
परासावयमानः - परासावयमाना
यत्
परासाव्यः - परासाव्या
अच्
परासावः - परासावा
युच्
परासावना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः