कृदन्तरूपाणि - प्रति + सु + णिच् - षुञ् अभिषवे - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिषावणम्
अनीयर्
प्रतिषावणीयः - प्रतिषावणीया
ण्वुल्
प्रतिषावकः - प्रतिषाविका
तुमुँन्
प्रतिषावयितुम्
तव्य
प्रतिषावयितव्यः - प्रतिषावयितव्या
तृच्
प्रतिषावयिता - प्रतिषावयित्री
ल्यप्
प्रतिषाव्य
क्तवतुँ
प्रतिषावितवान् - प्रतिषावितवती
क्त
प्रतिषावितः - प्रतिषाविता
शतृँ
प्रतिषावयन् - प्रतिषावयन्ती
शानच्
प्रतिषावयमाणः - प्रतिषावयमाणा
यत्
प्रतिषाव्यः - प्रतिषाव्या
अच्
प्रतिषावः - प्रतिषावा
युच्
प्रतिषावणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः