कृदन्तरूपाणि - प्रति + सु + यङ्लुक् - षुञ् अभिषवे - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिसोषवणम्
अनीयर्
प्रतिसोषवणीयः - प्रतिसोषवणीया
ण्वुल्
प्रतिसोषावकः - प्रतिसोषाविका
तुमुँन्
प्रतिसोषवितुम्
तव्य
प्रतिसोषवितव्यः - प्रतिसोषवितव्या
तृच्
प्रतिसोषविता - प्रतिसोषवित्री
ल्यप्
प्रतिसोषुत्य
क्तवतुँ
प्रतिसोषुवितवान् - प्रतिसोषुवितवती
क्त
प्रतिसोषुवितः - प्रतिसोषुविता
शतृँ
प्रतिसोषुवन् - प्रतिसोषुवती
यत्
प्रतिसोषव्यः - प्रतिसोषव्या
ण्यत्
प्रतिसोषाव्यः - प्रतिसोषाव्या
अच्
प्रतिसोषुवः - प्रतिसोषुवा
अप्
प्रतिसोषवः
प्रतिसोषवा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः