कृदन्तरूपाणि - प्रति + सु + यङ् - षुञ् अभिषवे - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिसोषूयणम्
अनीयर्
प्रतिसोषूयणीयः - प्रतिसोषूयणीया
ण्वुल्
प्रतिसोषूयकः - प्रतिसोषूयिका
तुमुँन्
प्रतिसोषूयितुम्
तव्य
प्रतिसोषूयितव्यः - प्रतिसोषूयितव्या
तृच्
प्रतिसोषूयिता - प्रतिसोषूयित्री
ल्यप्
प्रतिसोषूय्य
क्तवतुँ
प्रतिसोषूयितवान् - प्रतिसोषूयितवती
क्त
प्रतिसोषूयितः - प्रतिसोषूयिता
शानच्
प्रतिसोषूयमाणः - प्रतिसोषूयमाणा
यत्
प्रतिसोषूय्यः - प्रतिसोषूय्या
घञ्
प्रतिसोषूयः
प्रतिसोषूया


सनादि प्रत्ययाः

उपसर्गाः



अन्याः