कृदन्तरूपाणि - अप + क्लिन्द् + णिच् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपक्लिन्दनम्
अनीयर्
अपक्लिन्दनीयः - अपक्लिन्दनीया
ण्वुल्
अपक्लिन्दकः - अपक्लिन्दिका
तुमुँन्
अपक्लिन्दयितुम्
तव्य
अपक्लिन्दयितव्यः - अपक्लिन्दयितव्या
तृच्
अपक्लिन्दयिता - अपक्लिन्दयित्री
ल्यप्
अपक्लिन्द्य
क्तवतुँ
अपक्लिन्दितवान् - अपक्लिन्दितवती
क्त
अपक्लिन्दितः - अपक्लिन्दिता
शतृँ
अपक्लिन्दयन् - अपक्लिन्दयन्ती
शानच्
अपक्लिन्दयमानः - अपक्लिन्दयमाना
यत्
अपक्लिन्द्यः - अपक्लिन्द्या
अच्
अपक्लिन्दः - अपक्लिन्दा
युच्
अपक्लिन्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः