कृदन्तरूपाणि - अप + क्लिन्द् + सन् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचिक्लिन्दिषणम्
अनीयर्
अपचिक्लिन्दिषणीयः - अपचिक्लिन्दिषणीया
ण्वुल्
अपचिक्लिन्दिषकः - अपचिक्लिन्दिषिका
तुमुँन्
अपचिक्लिन्दिषितुम्
तव्य
अपचिक्लिन्दिषितव्यः - अपचिक्लिन्दिषितव्या
तृच्
अपचिक्लिन्दिषिता - अपचिक्लिन्दिषित्री
ल्यप्
अपचिक्लिन्दिष्य
क्तवतुँ
अपचिक्लिन्दिषितवान् - अपचिक्लिन्दिषितवती
क्त
अपचिक्लिन्दिषितः - अपचिक्लिन्दिषिता
शतृँ
अपचिक्लिन्दिषन् - अपचिक्लिन्दिषन्ती
यत्
अपचिक्लिन्दिष्यः - अपचिक्लिन्दिष्या
अच्
अपचिक्लिन्दिषः - अपचिक्लिन्दिषा
घञ्
अपचिक्लिन्दिषः
अपचिक्लिन्दिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः