कृदन्तरूपाणि - अप + क्लिन्द् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपक्लिन्दनम्
अनीयर्
अपक्लिन्दनीयः - अपक्लिन्दनीया
ण्वुल्
अपक्लिन्दकः - अपक्लिन्दिका
तुमुँन्
अपक्लिन्दितुम्
तव्य
अपक्लिन्दितव्यः - अपक्लिन्दितव्या
तृच्
अपक्लिन्दिता - अपक्लिन्दित्री
ल्यप्
अपक्लिन्द्य
क्तवतुँ
अपक्लिन्दितवान् - अपक्लिन्दितवती
क्त
अपक्लिन्दितः - अपक्लिन्दिता
शतृँ
अपक्लिन्दन् - अपक्लिन्दन्ती
ण्यत्
अपक्लिन्द्यः - अपक्लिन्द्या
घञ्
अपक्लिन्दः
अपक्लिन्दः - अपक्लिन्दा
अपक्लिन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः