कृदन्तरूपाणि - परि + क्लिन्द् + सन् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचिक्लिन्दिषणम्
अनीयर्
परिचिक्लिन्दिषणीयः - परिचिक्लिन्दिषणीया
ण्वुल्
परिचिक्लिन्दिषकः - परिचिक्लिन्दिषिका
तुमुँन्
परिचिक्लिन्दिषितुम्
तव्य
परिचिक्लिन्दिषितव्यः - परिचिक्लिन्दिषितव्या
तृच्
परिचिक्लिन्दिषिता - परिचिक्लिन्दिषित्री
ल्यप्
परिचिक्लिन्दिष्य
क्तवतुँ
परिचिक्लिन्दिषितवान् - परिचिक्लिन्दिषितवती
क्त
परिचिक्लिन्दिषितः - परिचिक्लिन्दिषिता
शतृँ
परिचिक्लिन्दिषन् - परिचिक्लिन्दिषन्ती
यत्
परिचिक्लिन्दिष्यः - परिचिक्लिन्दिष्या
अच्
परिचिक्लिन्दिषः - परिचिक्लिन्दिषा
घञ्
परिचिक्लिन्दिषः
परिचिक्लिन्दिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः