कृदन्तरूपाणि - परि + क्लिन्द् + णिच् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिक्लिन्दनम्
अनीयर्
परिक्लिन्दनीयः - परिक्लिन्दनीया
ण्वुल्
परिक्लिन्दकः - परिक्लिन्दिका
तुमुँन्
परिक्लिन्दयितुम्
तव्य
परिक्लिन्दयितव्यः - परिक्लिन्दयितव्या
तृच्
परिक्लिन्दयिता - परिक्लिन्दयित्री
ल्यप्
परिक्लिन्द्य
क्तवतुँ
परिक्लिन्दितवान् - परिक्लिन्दितवती
क्त
परिक्लिन्दितः - परिक्लिन्दिता
शतृँ
परिक्लिन्दयन् - परिक्लिन्दयन्ती
शानच्
परिक्लिन्दयमानः - परिक्लिन्दयमाना
यत्
परिक्लिन्द्यः - परिक्लिन्द्या
अच्
परिक्लिन्दः - परिक्लिन्दा
युच्
परिक्लिन्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः