कृदन्तरूपाणि - निर् + क्लिन्द् + णिच् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्क्लिन्दनम्
अनीयर्
निष्क्लिन्दनीयः - निष्क्लिन्दनीया
ण्वुल्
निष्क्लिन्दकः - निष्क्लिन्दिका
तुमुँन्
निष्क्लिन्दयितुम्
तव्य
निष्क्लिन्दयितव्यः - निष्क्लिन्दयितव्या
तृच्
निष्क्लिन्दयिता - निष्क्लिन्दयित्री
ल्यप्
निष्क्लिन्द्य
क्तवतुँ
निष्क्लिन्दितवान् - निष्क्लिन्दितवती
क्त
निष्क्लिन्दितः - निष्क्लिन्दिता
शतृँ
निष्क्लिन्दयन् - निष्क्लिन्दयन्ती
शानच्
निष्क्लिन्दयमानः - निष्क्लिन्दयमाना
यत्
निष्क्लिन्द्यः - निष्क्लिन्द्या
अच्
निष्क्लिन्दः - निष्क्लिन्दा
युच्
निष्क्लिन्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः