कृदन्तरूपाणि - सम् + क्लिन्द् + णिच् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्क्लिन्दनम् / संक्लिन्दनम्
अनीयर्
सङ्क्लिन्दनीयः / संक्लिन्दनीयः - सङ्क्लिन्दनीया / संक्लिन्दनीया
ण्वुल्
सङ्क्लिन्दकः / संक्लिन्दकः - सङ्क्लिन्दिका / संक्लिन्दिका
तुमुँन्
सङ्क्लिन्दयितुम् / संक्लिन्दयितुम्
तव्य
सङ्क्लिन्दयितव्यः / संक्लिन्दयितव्यः - सङ्क्लिन्दयितव्या / संक्लिन्दयितव्या
तृच्
सङ्क्लिन्दयिता / संक्लिन्दयिता - सङ्क्लिन्दयित्री / संक्लिन्दयित्री
ल्यप्
सङ्क्लिन्द्य / संक्लिन्द्य
क्तवतुँ
सङ्क्लिन्दितवान् / संक्लिन्दितवान् - सङ्क्लिन्दितवती / संक्लिन्दितवती
क्त
सङ्क्लिन्दितः / संक्लिन्दितः - सङ्क्लिन्दिता / संक्लिन्दिता
शतृँ
सङ्क्लिन्दयन् / संक्लिन्दयन् - सङ्क्लिन्दयन्ती / संक्लिन्दयन्ती
शानच्
सङ्क्लिन्दयमानः / संक्लिन्दयमानः - सङ्क्लिन्दयमाना / संक्लिन्दयमाना
यत्
सङ्क्लिन्द्यः / संक्लिन्द्यः - सङ्क्लिन्द्या / संक्लिन्द्या
अच्
सङ्क्लिन्दः / संक्लिन्दः - सङ्क्लिन्दा - संक्लिन्दा
युच्
सङ्क्लिन्दना / संक्लिन्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः