कृदन्तरूपाणि - उत् + क्लिन्द् + णिच् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्क्लिन्दनम्
अनीयर्
उत्क्लिन्दनीयः - उत्क्लिन्दनीया
ण्वुल्
उत्क्लिन्दकः - उत्क्लिन्दिका
तुमुँन्
उत्क्लिन्दयितुम्
तव्य
उत्क्लिन्दयितव्यः - उत्क्लिन्दयितव्या
तृच्
उत्क्लिन्दयिता - उत्क्लिन्दयित्री
ल्यप्
उत्क्लिन्द्य
क्तवतुँ
उत्क्लिन्दितवान् - उत्क्लिन्दितवती
क्त
उत्क्लिन्दितः - उत्क्लिन्दिता
शतृँ
उत्क्लिन्दयन् - उत्क्लिन्दयन्ती
शानच्
उत्क्लिन्दयमानः - उत्क्लिन्दयमाना
यत्
उत्क्लिन्द्यः - उत्क्लिन्द्या
अच्
उत्क्लिन्दः - उत्क्लिन्दा
युच्
उत्क्लिन्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः