कृदन्तरूपाणि - सु + क्लिन्द् + णिच् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुक्लिन्दनम्
अनीयर्
सुक्लिन्दनीयः - सुक्लिन्दनीया
ण्वुल्
सुक्लिन्दकः - सुक्लिन्दिका
तुमुँन्
सुक्लिन्दयितुम्
तव्य
सुक्लिन्दयितव्यः - सुक्लिन्दयितव्या
तृच्
सुक्लिन्दयिता - सुक्लिन्दयित्री
ल्यप्
सुक्लिन्द्य
क्तवतुँ
सुक्लिन्दितवान् - सुक्लिन्दितवती
क्त
सुक्लिन्दितः - सुक्लिन्दिता
शतृँ
सुक्लिन्दयन् - सुक्लिन्दयन्ती
शानच्
सुक्लिन्दयमानः - सुक्लिन्दयमाना
यत्
सुक्लिन्द्यः - सुक्लिन्द्या
अच्
सुक्लिन्दः - सुक्लिन्दा
युच्
सुक्लिन्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः