कृदन्तरूपाणि - परा + क्लिन्द् + णिच् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराक्लिन्दनम्
अनीयर्
पराक्लिन्दनीयः - पराक्लिन्दनीया
ण्वुल्
पराक्लिन्दकः - पराक्लिन्दिका
तुमुँन्
पराक्लिन्दयितुम्
तव्य
पराक्लिन्दयितव्यः - पराक्लिन्दयितव्या
तृच्
पराक्लिन्दयिता - पराक्लिन्दयित्री
ल्यप्
पराक्लिन्द्य
क्तवतुँ
पराक्लिन्दितवान् - पराक्लिन्दितवती
क्त
पराक्लिन्दितः - पराक्लिन्दिता
शतृँ
पराक्लिन्दयन् - पराक्लिन्दयन्ती
शानच्
पराक्लिन्दयमानः - पराक्लिन्दयमाना
यत्
पराक्लिन्द्यः - पराक्लिन्द्या
अच्
पराक्लिन्दः - पराक्लिन्दा
युच्
पराक्लिन्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः