कृदन्तरूपाणि - वि + क्लिन्द् + णिच् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विक्लिन्दनम्
अनीयर्
विक्लिन्दनीयः - विक्लिन्दनीया
ण्वुल्
विक्लिन्दकः - विक्लिन्दिका
तुमुँन्
विक्लिन्दयितुम्
तव्य
विक्लिन्दयितव्यः - विक्लिन्दयितव्या
तृच्
विक्लिन्दयिता - विक्लिन्दयित्री
ल्यप्
विक्लिन्द्य
क्तवतुँ
विक्लिन्दितवान् - विक्लिन्दितवती
क्त
विक्लिन्दितः - विक्लिन्दिता
शतृँ
विक्लिन्दयन् - विक्लिन्दयन्ती
शानच्
विक्लिन्दयमानः - विक्लिन्दयमाना
यत्
विक्लिन्द्यः - विक्लिन्द्या
अच्
विक्लिन्दः - विक्लिन्दा
युच्
विक्लिन्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः