सम् + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवस्किषीष्ट / संवस्किषीष्ट
सव्ँवस्किषीयास्ताम् / संवस्किषीयास्ताम्
सव्ँवस्किषीरन् / संवस्किषीरन्
मध्यम
सव्ँवस्किषीष्ठाः / संवस्किषीष्ठाः
सव्ँवस्किषीयास्थाम् / संवस्किषीयास्थाम्
सव्ँवस्किषीध्वम् / संवस्किषीध्वम्
उत्तम
सव्ँवस्किषीय / संवस्किषीय
सव्ँवस्किषीवहि / संवस्किषीवहि
सव्ँवस्किषीमहि / संवस्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवस्किषीष्ट / संवस्किषीष्ट
सव्ँवस्किषीयास्ताम् / संवस्किषीयास्ताम्
सव्ँवस्किषीरन् / संवस्किषीरन्
मध्यम
सव्ँवस्किषीष्ठाः / संवस्किषीष्ठाः
सव्ँवस्किषीयास्थाम् / संवस्किषीयास्थाम्
सव्ँवस्किषीध्वम् / संवस्किषीध्वम्
उत्तम
सव्ँवस्किषीय / संवस्किषीय
सव्ँवस्किषीवहि / संवस्किषीवहि
सव्ँवस्किषीमहि / संवस्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः