अधि + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिवस्किषीष्ट
अधिवस्किषीयास्ताम्
अधिवस्किषीरन्
मध्यम
अधिवस्किषीष्ठाः
अधिवस्किषीयास्थाम्
अधिवस्किषीध्वम्
उत्तम
अधिवस्किषीय
अधिवस्किषीवहि
अधिवस्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिवस्किषीष्ट
अधिवस्किषीयास्ताम्
अधिवस्किषीरन्
मध्यम
अधिवस्किषीष्ठाः
अधिवस्किषीयास्थाम्
अधिवस्किषीध्वम्
उत्तम
अधिवस्किषीय
अधिवस्किषीवहि
अधिवस्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः