अनु + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुवस्किषीष्ट
अनुवस्किषीयास्ताम्
अनुवस्किषीरन्
मध्यम
अनुवस्किषीष्ठाः
अनुवस्किषीयास्थाम्
अनुवस्किषीध्वम्
उत्तम
अनुवस्किषीय
अनुवस्किषीवहि
अनुवस्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुवस्किषीष्ट
अनुवस्किषीयास्ताम्
अनुवस्किषीरन्
मध्यम
अनुवस्किषीष्ठाः
अनुवस्किषीयास्थाम्
अनुवस्किषीध्वम्
उत्तम
अनुवस्किषीय
अनुवस्किषीवहि
अनुवस्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः