प्रति + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिवस्किषीष्ट
प्रतिवस्किषीयास्ताम्
प्रतिवस्किषीरन्
मध्यम
प्रतिवस्किषीष्ठाः
प्रतिवस्किषीयास्थाम्
प्रतिवस्किषीध्वम्
उत्तम
प्रतिवस्किषीय
प्रतिवस्किषीवहि
प्रतिवस्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिवस्किषीष्ट
प्रतिवस्किषीयास्ताम्
प्रतिवस्किषीरन्
मध्यम
प्रतिवस्किषीष्ठाः
प्रतिवस्किषीयास्थाम्
प्रतिवस्किषीध्वम्
उत्तम
प्रतिवस्किषीय
प्रतिवस्किषीवहि
प्रतिवस्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः