अभि + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिवस्किषीष्ट
अभिवस्किषीयास्ताम्
अभिवस्किषीरन्
मध्यम
अभिवस्किषीष्ठाः
अभिवस्किषीयास्थाम्
अभिवस्किषीध्वम्
उत्तम
अभिवस्किषीय
अभिवस्किषीवहि
अभिवस्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिवस्किषीष्ट
अभिवस्किषीयास्ताम्
अभिवस्किषीरन्
मध्यम
अभिवस्किषीष्ठाः
अभिवस्किषीयास्थाम्
अभिवस्किषीध्वम्
उत्तम
अभिवस्किषीय
अभिवस्किषीवहि
अभिवस्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः