परा + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परावस्किषीष्ट
परावस्किषीयास्ताम्
परावस्किषीरन्
मध्यम
परावस्किषीष्ठाः
परावस्किषीयास्थाम्
परावस्किषीध्वम्
उत्तम
परावस्किषीय
परावस्किषीवहि
परावस्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परावस्किषीष्ट
परावस्किषीयास्ताम्
परावस्किषीरन्
मध्यम
परावस्किषीष्ठाः
परावस्किषीयास्थाम्
परावस्किषीध्वम्
उत्तम
परावस्किषीय
परावस्किषीवहि
परावस्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः