अपि + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिवस्किषीष्ट
अपिवस्किषीयास्ताम्
अपिवस्किषीरन्
मध्यम
अपिवस्किषीष्ठाः
अपिवस्किषीयास्थाम्
अपिवस्किषीध्वम्
उत्तम
अपिवस्किषीय
अपिवस्किषीवहि
अपिवस्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिवस्किषीष्ट
अपिवस्किषीयास्ताम्
अपिवस्किषीरन्
मध्यम
अपिवस्किषीष्ठाः
अपिवस्किषीयास्थाम्
अपिवस्किषीध्वम्
उत्तम
अपिवस्किषीय
अपिवस्किषीवहि
अपिवस्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः