अप + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपवस्किषीष्ट
अपवस्किषीयास्ताम्
अपवस्किषीरन्
मध्यम
अपवस्किषीष्ठाः
अपवस्किषीयास्थाम्
अपवस्किषीध्वम्
उत्तम
अपवस्किषीय
अपवस्किषीवहि
अपवस्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपवस्किषीष्ट
अपवस्किषीयास्ताम्
अपवस्किषीरन्
मध्यम
अपवस्किषीष्ठाः
अपवस्किषीयास्थाम्
अपवस्किषीध्वम्
उत्तम
अपवस्किषीय
अपवस्किषीवहि
अपवस्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः