निस् + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्वस्किषीष्ट
निर्वस्किषीयास्ताम्
निर्वस्किषीरन्
मध्यम
निर्वस्किषीष्ठाः
निर्वस्किषीयास्थाम्
निर्वस्किषीध्वम्
उत्तम
निर्वस्किषीय
निर्वस्किषीवहि
निर्वस्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्वस्किषीष्ट
निर्वस्किषीयास्ताम्
निर्वस्किषीरन्
मध्यम
निर्वस्किषीष्ठाः
निर्वस्किषीयास्थाम्
निर्वस्किषीध्वम्
उत्तम
निर्वस्किषीय
निर्वस्किषीवहि
निर्वस्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः