अति + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिवस्किषीष्ट
अतिवस्किषीयास्ताम्
अतिवस्किषीरन्
मध्यम
अतिवस्किषीष्ठाः
अतिवस्किषीयास्थाम्
अतिवस्किषीध्वम्
उत्तम
अतिवस्किषीय
अतिवस्किषीवहि
अतिवस्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिवस्किषीष्ट
अतिवस्किषीयास्ताम्
अतिवस्किषीरन्
मध्यम
अतिवस्किषीष्ठाः
अतिवस्किषीयास्थाम्
अतिवस्किषीध्वम्
उत्तम
अतिवस्किषीय
अतिवस्किषीवहि
अतिवस्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः