मञ्च् + णिच् - मचिँ - धारणोच्छ्रायपूजनेषु भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
मञ्चयति
मञ्चयते
मञ्च्यते
मञ्चयाञ्चकार / मञ्चयांचकार / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चक्रे / मञ्चयांचक्रे / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चक्रे / मञ्चयांचक्रे / मञ्चयाम्बभूवे / मञ्चयांबभूवे / मञ्चयामाहे
मञ्चयिता
मञ्चयिता
मञ्चिता / मञ्चयिता
मञ्चयिष्यति
मञ्चयिष्यते
मञ्चिष्यते / मञ्चयिष्यते
मञ्चयतात् / मञ्चयताद् / मञ्चयतु
मञ्चयताम्
मञ्च्यताम्
अमञ्चयत् / अमञ्चयद्
अमञ्चयत
अमञ्च्यत
मञ्चयेत् / मञ्चयेद्
मञ्चयेत
मञ्च्येत
मञ्च्यात् / मञ्च्याद्
मञ्चयिषीष्ट
मञ्चिषीष्ट / मञ्चयिषीष्ट
अममञ्चत् / अममञ्चद्
अममञ्चत
अमञ्चि
अमञ्चयिष्यत् / अमञ्चयिष्यद्
अमञ्चयिष्यत
अमञ्चिष्यत / अमञ्चयिष्यत
प्रथम  द्विवचनम्
मञ्चयतः
मञ्चयेते
मञ्च्येते
मञ्चयाञ्चक्रतुः / मञ्चयांचक्रतुः / मञ्चयाम्बभूवतुः / मञ्चयांबभूवतुः / मञ्चयामासतुः
मञ्चयाञ्चक्राते / मञ्चयांचक्राते / मञ्चयाम्बभूवतुः / मञ्चयांबभूवतुः / मञ्चयामासतुः
मञ्चयाञ्चक्राते / मञ्चयांचक्राते / मञ्चयाम्बभूवाते / मञ्चयांबभूवाते / मञ्चयामासाते
मञ्चयितारौ
मञ्चयितारौ
मञ्चितारौ / मञ्चयितारौ
मञ्चयिष्यतः
मञ्चयिष्येते
मञ्चिष्येते / मञ्चयिष्येते
मञ्चयताम्
मञ्चयेताम्
मञ्च्येताम्
अमञ्चयताम्
अमञ्चयेताम्
अमञ्च्येताम्
मञ्चयेताम्
मञ्चयेयाताम्
मञ्च्येयाताम्
मञ्च्यास्ताम्
मञ्चयिषीयास्ताम्
मञ्चिषीयास्ताम् / मञ्चयिषीयास्ताम्
अममञ्चताम्
अममञ्चेताम्
अमञ्चिषाताम् / अमञ्चयिषाताम्
अमञ्चयिष्यताम्
अमञ्चयिष्येताम्
अमञ्चिष्येताम् / अमञ्चयिष्येताम्
प्रथम  बहुवचनम्
मञ्चयन्ति
मञ्चयन्ते
मञ्च्यन्ते
मञ्चयाञ्चक्रुः / मञ्चयांचक्रुः / मञ्चयाम्बभूवुः / मञ्चयांबभूवुः / मञ्चयामासुः
मञ्चयाञ्चक्रिरे / मञ्चयांचक्रिरे / मञ्चयाम्बभूवुः / मञ्चयांबभूवुः / मञ्चयामासुः
मञ्चयाञ्चक्रिरे / मञ्चयांचक्रिरे / मञ्चयाम्बभूविरे / मञ्चयांबभूविरे / मञ्चयामासिरे
मञ्चयितारः
मञ्चयितारः
मञ्चितारः / मञ्चयितारः
मञ्चयिष्यन्ति
मञ्चयिष्यन्ते
मञ्चिष्यन्ते / मञ्चयिष्यन्ते
मञ्चयन्तु
मञ्चयन्ताम्
मञ्च्यन्ताम्
अमञ्चयन्
अमञ्चयन्त
अमञ्च्यन्त
मञ्चयेयुः
मञ्चयेरन्
मञ्च्येरन्
मञ्च्यासुः
मञ्चयिषीरन्
मञ्चिषीरन् / मञ्चयिषीरन्
अममञ्चन्
अममञ्चन्त
अमञ्चिषत / अमञ्चयिषत
अमञ्चयिष्यन्
अमञ्चयिष्यन्त
अमञ्चिष्यन्त / अमञ्चयिष्यन्त
मध्यम  एकवचनम्
मञ्चयसि
मञ्चयसे
मञ्च्यसे
मञ्चयाञ्चकर्थ / मञ्चयांचकर्थ / मञ्चयाम्बभूविथ / मञ्चयांबभूविथ / मञ्चयामासिथ
मञ्चयाञ्चकृषे / मञ्चयांचकृषे / मञ्चयाम्बभूविथ / मञ्चयांबभूविथ / मञ्चयामासिथ
मञ्चयाञ्चकृषे / मञ्चयांचकृषे / मञ्चयाम्बभूविषे / मञ्चयांबभूविषे / मञ्चयामासिषे
मञ्चयितासि
मञ्चयितासे
मञ्चितासे / मञ्चयितासे
मञ्चयिष्यसि
मञ्चयिष्यसे
मञ्चिष्यसे / मञ्चयिष्यसे
मञ्चयतात् / मञ्चयताद् / मञ्चय
मञ्चयस्व
मञ्च्यस्व
अमञ्चयः
अमञ्चयथाः
अमञ्च्यथाः
मञ्चयेः
मञ्चयेथाः
मञ्च्येथाः
मञ्च्याः
मञ्चयिषीष्ठाः
मञ्चिषीष्ठाः / मञ्चयिषीष्ठाः
अममञ्चः
अममञ्चथाः
अमञ्चिष्ठाः / अमञ्चयिष्ठाः
अमञ्चयिष्यः
अमञ्चयिष्यथाः
अमञ्चिष्यथाः / अमञ्चयिष्यथाः
मध्यम  द्विवचनम्
मञ्चयथः
मञ्चयेथे
मञ्च्येथे
मञ्चयाञ्चक्रथुः / मञ्चयांचक्रथुः / मञ्चयाम्बभूवथुः / मञ्चयांबभूवथुः / मञ्चयामासथुः
मञ्चयाञ्चक्राथे / मञ्चयांचक्राथे / मञ्चयाम्बभूवथुः / मञ्चयांबभूवथुः / मञ्चयामासथुः
मञ्चयाञ्चक्राथे / मञ्चयांचक्राथे / मञ्चयाम्बभूवाथे / मञ्चयांबभूवाथे / मञ्चयामासाथे
मञ्चयितास्थः
मञ्चयितासाथे
मञ्चितासाथे / मञ्चयितासाथे
मञ्चयिष्यथः
मञ्चयिष्येथे
मञ्चिष्येथे / मञ्चयिष्येथे
मञ्चयतम्
मञ्चयेथाम्
मञ्च्येथाम्
अमञ्चयतम्
अमञ्चयेथाम्
अमञ्च्येथाम्
मञ्चयेतम्
मञ्चयेयाथाम्
मञ्च्येयाथाम्
मञ्च्यास्तम्
मञ्चयिषीयास्थाम्
मञ्चिषीयास्थाम् / मञ्चयिषीयास्थाम्
अममञ्चतम्
अममञ्चेथाम्
अमञ्चिषाथाम् / अमञ्चयिषाथाम्
अमञ्चयिष्यतम्
अमञ्चयिष्येथाम्
अमञ्चिष्येथाम् / अमञ्चयिष्येथाम्
मध्यम  बहुवचनम्
मञ्चयथ
मञ्चयध्वे
मञ्च्यध्वे
मञ्चयाञ्चक्र / मञ्चयांचक्र / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चकृढ्वे / मञ्चयांचकृढ्वे / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चकृढ्वे / मञ्चयांचकृढ्वे / मञ्चयाम्बभूविध्वे / मञ्चयांबभूविध्वे / मञ्चयाम्बभूविढ्वे / मञ्चयांबभूविढ्वे / मञ्चयामासिध्वे
मञ्चयितास्थ
मञ्चयिताध्वे
मञ्चिताध्वे / मञ्चयिताध्वे
मञ्चयिष्यथ
मञ्चयिष्यध्वे
मञ्चिष्यध्वे / मञ्चयिष्यध्वे
मञ्चयत
मञ्चयध्वम्
मञ्च्यध्वम्
अमञ्चयत
अमञ्चयध्वम्
अमञ्च्यध्वम्
मञ्चयेत
मञ्चयेध्वम्
मञ्च्येध्वम्
मञ्च्यास्त
मञ्चयिषीढ्वम् / मञ्चयिषीध्वम्
मञ्चिषीध्वम् / मञ्चयिषीढ्वम् / मञ्चयिषीध्वम्
अममञ्चत
अममञ्चध्वम्
अमञ्चिढ्वम् / अमञ्चयिढ्वम् / अमञ्चयिध्वम्
अमञ्चयिष्यत
अमञ्चयिष्यध्वम्
अमञ्चिष्यध्वम् / अमञ्चयिष्यध्वम्
उत्तम  एकवचनम्
मञ्चयामि
मञ्चये
मञ्च्ये
मञ्चयाञ्चकर / मञ्चयांचकर / मञ्चयाञ्चकार / मञ्चयांचकार / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चक्रे / मञ्चयांचक्रे / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चक्रे / मञ्चयांचक्रे / मञ्चयाम्बभूवे / मञ्चयांबभूवे / मञ्चयामाहे
मञ्चयितास्मि
मञ्चयिताहे
मञ्चिताहे / मञ्चयिताहे
मञ्चयिष्यामि
मञ्चयिष्ये
मञ्चिष्ये / मञ्चयिष्ये
मञ्चयानि
मञ्चयै
मञ्च्यै
अमञ्चयम्
अमञ्चये
अमञ्च्ये
मञ्चयेयम्
मञ्चयेय
मञ्च्येय
मञ्च्यासम्
मञ्चयिषीय
मञ्चिषीय / मञ्चयिषीय
अममञ्चम्
अममञ्चे
अमञ्चिषि / अमञ्चयिषि
अमञ्चयिष्यम्
अमञ्चयिष्ये
अमञ्चिष्ये / अमञ्चयिष्ये
उत्तम  द्विवचनम्
मञ्चयावः
मञ्चयावहे
मञ्च्यावहे
मञ्चयाञ्चकृव / मञ्चयांचकृव / मञ्चयाम्बभूविव / मञ्चयांबभूविव / मञ्चयामासिव
मञ्चयाञ्चकृवहे / मञ्चयांचकृवहे / मञ्चयाम्बभूविव / मञ्चयांबभूविव / मञ्चयामासिव
मञ्चयाञ्चकृवहे / मञ्चयांचकृवहे / मञ्चयाम्बभूविवहे / मञ्चयांबभूविवहे / मञ्चयामासिवहे
मञ्चयितास्वः
मञ्चयितास्वहे
मञ्चितास्वहे / मञ्चयितास्वहे
मञ्चयिष्यावः
मञ्चयिष्यावहे
मञ्चिष्यावहे / मञ्चयिष्यावहे
मञ्चयाव
मञ्चयावहै
मञ्च्यावहै
अमञ्चयाव
अमञ्चयावहि
अमञ्च्यावहि
मञ्चयेव
मञ्चयेवहि
मञ्च्येवहि
मञ्च्यास्व
मञ्चयिषीवहि
मञ्चिषीवहि / मञ्चयिषीवहि
अममञ्चाव
अममञ्चावहि
अमञ्चिष्वहि / अमञ्चयिष्वहि
अमञ्चयिष्याव
अमञ्चयिष्यावहि
अमञ्चिष्यावहि / अमञ्चयिष्यावहि
उत्तम  बहुवचनम्
मञ्चयामः
मञ्चयामहे
मञ्च्यामहे
मञ्चयाञ्चकृम / मञ्चयांचकृम / मञ्चयाम्बभूविम / मञ्चयांबभूविम / मञ्चयामासिम
मञ्चयाञ्चकृमहे / मञ्चयांचकृमहे / मञ्चयाम्बभूविम / मञ्चयांबभूविम / मञ्चयामासिम
मञ्चयाञ्चकृमहे / मञ्चयांचकृमहे / मञ्चयाम्बभूविमहे / मञ्चयांबभूविमहे / मञ्चयामासिमहे
मञ्चयितास्मः
मञ्चयितास्महे
मञ्चितास्महे / मञ्चयितास्महे
मञ्चयिष्यामः
मञ्चयिष्यामहे
मञ्चिष्यामहे / मञ्चयिष्यामहे
मञ्चयाम
मञ्चयामहै
मञ्च्यामहै
अमञ्चयाम
अमञ्चयामहि
अमञ्च्यामहि
मञ्चयेम
मञ्चयेमहि
मञ्च्येमहि
मञ्च्यास्म
मञ्चयिषीमहि
मञ्चिषीमहि / मञ्चयिषीमहि
अममञ्चाम
अममञ्चामहि
अमञ्चिष्महि / अमञ्चयिष्महि
अमञ्चयिष्याम
अमञ्चयिष्यामहि
अमञ्चिष्यामहि / अमञ्चयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
मञ्चयाञ्चकार / मञ्चयांचकार / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चक्रे / मञ्चयांचक्रे / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चक्रे / मञ्चयांचक्रे / मञ्चयाम्बभूवे / मञ्चयांबभूवे / मञ्चयामाहे
मञ्चिष्यते / मञ्चयिष्यते
मञ्चयतात् / मञ्चयताद् / मञ्चयतु
अमञ्चयत् / अमञ्चयद्
मञ्चिषीष्ट / मञ्चयिषीष्ट
अममञ्चत् / अममञ्चद्
अमञ्चयिष्यत् / अमञ्चयिष्यद्
अमञ्चिष्यत / अमञ्चयिष्यत
प्रथमा  द्विवचनम्
मञ्चयाञ्चक्रतुः / मञ्चयांचक्रतुः / मञ्चयाम्बभूवतुः / मञ्चयांबभूवतुः / मञ्चयामासतुः
मञ्चयाञ्चक्राते / मञ्चयांचक्राते / मञ्चयाम्बभूवतुः / मञ्चयांबभूवतुः / मञ्चयामासतुः
मञ्चयाञ्चक्राते / मञ्चयांचक्राते / मञ्चयाम्बभूवाते / मञ्चयांबभूवाते / मञ्चयामासाते
मञ्चितारौ / मञ्चयितारौ
मञ्चिष्येते / मञ्चयिष्येते
मञ्चिषीयास्ताम् / मञ्चयिषीयास्ताम्
अमञ्चिषाताम् / अमञ्चयिषाताम्
अमञ्चिष्येताम् / अमञ्चयिष्येताम्
प्रथमा  बहुवचनम्
मञ्चयाञ्चक्रुः / मञ्चयांचक्रुः / मञ्चयाम्बभूवुः / मञ्चयांबभूवुः / मञ्चयामासुः
मञ्चयाञ्चक्रिरे / मञ्चयांचक्रिरे / मञ्चयाम्बभूवुः / मञ्चयांबभूवुः / मञ्चयामासुः
मञ्चयाञ्चक्रिरे / मञ्चयांचक्रिरे / मञ्चयाम्बभूविरे / मञ्चयांबभूविरे / मञ्चयामासिरे
मञ्चितारः / मञ्चयितारः
मञ्चिष्यन्ते / मञ्चयिष्यन्ते
मञ्चिषीरन् / मञ्चयिषीरन्
अमञ्चिषत / अमञ्चयिषत
अमञ्चिष्यन्त / अमञ्चयिष्यन्त
मध्यम पुरुषः  एकवचनम्
मञ्चयाञ्चकर्थ / मञ्चयांचकर्थ / मञ्चयाम्बभूविथ / मञ्चयांबभूविथ / मञ्चयामासिथ
मञ्चयाञ्चकृषे / मञ्चयांचकृषे / मञ्चयाम्बभूविथ / मञ्चयांबभूविथ / मञ्चयामासिथ
मञ्चयाञ्चकृषे / मञ्चयांचकृषे / मञ्चयाम्बभूविषे / मञ्चयांबभूविषे / मञ्चयामासिषे
मञ्चितासे / मञ्चयितासे
मञ्चिष्यसे / मञ्चयिष्यसे
मञ्चयतात् / मञ्चयताद् / मञ्चय
मञ्चिषीष्ठाः / मञ्चयिषीष्ठाः
अमञ्चिष्ठाः / अमञ्चयिष्ठाः
अमञ्चिष्यथाः / अमञ्चयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
मञ्चयाञ्चक्रथुः / मञ्चयांचक्रथुः / मञ्चयाम्बभूवथुः / मञ्चयांबभूवथुः / मञ्चयामासथुः
मञ्चयाञ्चक्राथे / मञ्चयांचक्राथे / मञ्चयाम्बभूवथुः / मञ्चयांबभूवथुः / मञ्चयामासथुः
मञ्चयाञ्चक्राथे / मञ्चयांचक्राथे / मञ्चयाम्बभूवाथे / मञ्चयांबभूवाथे / मञ्चयामासाथे
मञ्चितासाथे / मञ्चयितासाथे
मञ्चिष्येथे / मञ्चयिष्येथे
मञ्चिषीयास्थाम् / मञ्चयिषीयास्थाम्
अमञ्चिषाथाम् / अमञ्चयिषाथाम्
अमञ्चिष्येथाम् / अमञ्चयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
मञ्चयाञ्चक्र / मञ्चयांचक्र / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चकृढ्वे / मञ्चयांचकृढ्वे / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चकृढ्वे / मञ्चयांचकृढ्वे / मञ्चयाम्बभूविध्वे / मञ्चयांबभूविध्वे / मञ्चयाम्बभूविढ्वे / मञ्चयांबभूविढ्वे / मञ्चयामासिध्वे
मञ्चिताध्वे / मञ्चयिताध्वे
मञ्चिष्यध्वे / मञ्चयिष्यध्वे
मञ्चयिषीढ्वम् / मञ्चयिषीध्वम्
मञ्चिषीध्वम् / मञ्चयिषीढ्वम् / मञ्चयिषीध्वम्
अमञ्चिढ्वम् / अमञ्चयिढ्वम् / अमञ्चयिध्वम्
अमञ्चिष्यध्वम् / अमञ्चयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
मञ्चयाञ्चकर / मञ्चयांचकर / मञ्चयाञ्चकार / मञ्चयांचकार / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चक्रे / मञ्चयांचक्रे / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चक्रे / मञ्चयांचक्रे / मञ्चयाम्बभूवे / मञ्चयांबभूवे / मञ्चयामाहे
मञ्चिताहे / मञ्चयिताहे
मञ्चिष्ये / मञ्चयिष्ये
अमञ्चिषि / अमञ्चयिषि
अमञ्चिष्ये / अमञ्चयिष्ये
उत्तम पुरुषः  द्विवचनम्
मञ्चयाञ्चकृव / मञ्चयांचकृव / मञ्चयाम्बभूविव / मञ्चयांबभूविव / मञ्चयामासिव
मञ्चयाञ्चकृवहे / मञ्चयांचकृवहे / मञ्चयाम्बभूविव / मञ्चयांबभूविव / मञ्चयामासिव
मञ्चयाञ्चकृवहे / मञ्चयांचकृवहे / मञ्चयाम्बभूविवहे / मञ्चयांबभूविवहे / मञ्चयामासिवहे
मञ्चितास्वहे / मञ्चयितास्वहे
मञ्चिष्यावहे / मञ्चयिष्यावहे
मञ्चिषीवहि / मञ्चयिषीवहि
अमञ्चिष्वहि / अमञ्चयिष्वहि
अमञ्चिष्यावहि / अमञ्चयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
मञ्चयाञ्चकृम / मञ्चयांचकृम / मञ्चयाम्बभूविम / मञ्चयांबभूविम / मञ्चयामासिम
मञ्चयाञ्चकृमहे / मञ्चयांचकृमहे / मञ्चयाम्बभूविम / मञ्चयांबभूविम / मञ्चयामासिम
मञ्चयाञ्चकृमहे / मञ्चयांचकृमहे / मञ्चयाम्बभूविमहे / मञ्चयांबभूविमहे / मञ्चयामासिमहे
मञ्चितास्महे / मञ्चयितास्महे
मञ्चिष्यामहे / मञ्चयिष्यामहे
मञ्चिषीमहि / मञ्चयिषीमहि
अमञ्चिष्महि / अमञ्चयिष्महि
अमञ्चिष्यामहि / अमञ्चयिष्यामहि