मञ्च् + णिच् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मञ्चयाञ्चकार / मञ्चयांचकार / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चक्रतुः / मञ्चयांचक्रतुः / मञ्चयाम्बभूवतुः / मञ्चयांबभूवतुः / मञ्चयामासतुः
मञ्चयाञ्चक्रुः / मञ्चयांचक्रुः / मञ्चयाम्बभूवुः / मञ्चयांबभूवुः / मञ्चयामासुः
मध्यम
मञ्चयाञ्चकर्थ / मञ्चयांचकर्थ / मञ्चयाम्बभूविथ / मञ्चयांबभूविथ / मञ्चयामासिथ
मञ्चयाञ्चक्रथुः / मञ्चयांचक्रथुः / मञ्चयाम्बभूवथुः / मञ्चयांबभूवथुः / मञ्चयामासथुः
मञ्चयाञ्चक्र / मञ्चयांचक्र / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
उत्तम
मञ्चयाञ्चकर / मञ्चयांचकर / मञ्चयाञ्चकार / मञ्चयांचकार / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चकृव / मञ्चयांचकृव / मञ्चयाम्बभूविव / मञ्चयांबभूविव / मञ्चयामासिव
मञ्चयाञ्चकृम / मञ्चयांचकृम / मञ्चयाम्बभूविम / मञ्चयांबभूविम / मञ्चयामासिम