मञ्च् + णिच् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मञ्चिता / मञ्चयिता
मञ्चितारौ / मञ्चयितारौ
मञ्चितारः / मञ्चयितारः
मध्यम
मञ्चितासे / मञ्चयितासे
मञ्चितासाथे / मञ्चयितासाथे
मञ्चिताध्वे / मञ्चयिताध्वे
उत्तम
मञ्चिताहे / मञ्चयिताहे
मञ्चितास्वहे / मञ्चयितास्वहे
मञ्चितास्महे / मञ्चयितास्महे