मञ्च् + णिच् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मञ्चयाञ्चक्रे / मञ्चयांचक्रे / मञ्चयाम्बभूवे / मञ्चयांबभूवे / मञ्चयामाहे
मञ्चयाञ्चक्राते / मञ्चयांचक्राते / मञ्चयाम्बभूवाते / मञ्चयांबभूवाते / मञ्चयामासाते
मञ्चयाञ्चक्रिरे / मञ्चयांचक्रिरे / मञ्चयाम्बभूविरे / मञ्चयांबभूविरे / मञ्चयामासिरे
मध्यम
मञ्चयाञ्चकृषे / मञ्चयांचकृषे / मञ्चयाम्बभूविषे / मञ्चयांबभूविषे / मञ्चयामासिषे
मञ्चयाञ्चक्राथे / मञ्चयांचक्राथे / मञ्चयाम्बभूवाथे / मञ्चयांबभूवाथे / मञ्चयामासाथे
मञ्चयाञ्चकृढ्वे / मञ्चयांचकृढ्वे / मञ्चयाम्बभूविध्वे / मञ्चयांबभूविध्वे / मञ्चयाम्बभूविढ्वे / मञ्चयांबभूविढ्वे / मञ्चयामासिध्वे
उत्तम
मञ्चयाञ्चक्रे / मञ्चयांचक्रे / मञ्चयाम्बभूवे / मञ्चयांबभूवे / मञ्चयामाहे
मञ्चयाञ्चकृवहे / मञ्चयांचकृवहे / मञ्चयाम्बभूविवहे / मञ्चयांबभूविवहे / मञ्चयामासिवहे
मञ्चयाञ्चकृमहे / मञ्चयांचकृमहे / मञ्चयाम्बभूविमहे / मञ्चयांबभूविमहे / मञ्चयामासिमहे