मञ्च् + णिच् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अममञ्चत् / अममञ्चद्
अममञ्चताम्
अममञ्चन्
मध्यम
अममञ्चः
अममञ्चतम्
अममञ्चत
उत्तम
अममञ्चम्
अममञ्चाव
अममञ्चाम