मञ्च् + णिच् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अमञ्चि
अमञ्चिषाताम् / अमञ्चयिषाताम्
अमञ्चिषत / अमञ्चयिषत
मध्यम
अमञ्चिष्ठाः / अमञ्चयिष्ठाः
अमञ्चिषाथाम् / अमञ्चयिषाथाम्
अमञ्चिढ्वम् / अमञ्चयिढ्वम् / अमञ्चयिध्वम्
उत्तम
अमञ्चिषि / अमञ्चयिषि
अमञ्चिष्वहि / अमञ्चयिष्वहि
अमञ्चिष्महि / अमञ्चयिष्महि