मञ्च् + णिच् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मञ्चिषीष्ट / मञ्चयिषीष्ट
मञ्चिषीयास्ताम् / मञ्चयिषीयास्ताम्
मञ्चिषीरन् / मञ्चयिषीरन्
मध्यम
मञ्चिषीष्ठाः / मञ्चयिषीष्ठाः
मञ्चिषीयास्थाम् / मञ्चयिषीयास्थाम्
मञ्चिषीध्वम् / मञ्चयिषीढ्वम् / मञ्चयिषीध्वम्
उत्तम
मञ्चिषीय / मञ्चयिषीय
मञ्चिषीवहि / मञ्चयिषीवहि
मञ्चिषीमहि / मञ्चयिषीमहि