मञ्च् + णिच् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मञ्च्यात् / मञ्च्याद्
मञ्च्यास्ताम्
मञ्च्यासुः
मध्यम
मञ्च्याः
मञ्च्यास्तम्
मञ्च्यास्त
उत्तम
मञ्च्यासम्
मञ्च्यास्व
मञ्च्यास्म