मञ्च् + णिच् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अमञ्चयत् / अमञ्चयद्
अमञ्चयताम्
अमञ्चयन्
मध्यम
अमञ्चयः
अमञ्चयतम्
अमञ्चयत
उत्तम
अमञ्चयम्
अमञ्चयाव
अमञ्चयाम