मञ्च् + णिच् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अममञ्चत
अममञ्चेताम्
अममञ्चन्त
मध्यम
अममञ्चथाः
अममञ्चेथाम्
अममञ्चध्वम्
उत्तम
अममञ्चे
अममञ्चावहि
अममञ्चामहि