मञ्च् + णिच् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मञ्चयाञ्चक्रे / मञ्चयांचक्रे / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चक्राते / मञ्चयांचक्राते / मञ्चयाम्बभूवतुः / मञ्चयांबभूवतुः / मञ्चयामासतुः
मञ्चयाञ्चक्रिरे / मञ्चयांचक्रिरे / मञ्चयाम्बभूवुः / मञ्चयांबभूवुः / मञ्चयामासुः
मध्यम
मञ्चयाञ्चकृषे / मञ्चयांचकृषे / मञ्चयाम्बभूविथ / मञ्चयांबभूविथ / मञ्चयामासिथ
मञ्चयाञ्चक्राथे / मञ्चयांचक्राथे / मञ्चयाम्बभूवथुः / मञ्चयांबभूवथुः / मञ्चयामासथुः
मञ्चयाञ्चकृढ्वे / मञ्चयांचकृढ्वे / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
उत्तम
मञ्चयाञ्चक्रे / मञ्चयांचक्रे / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चकृवहे / मञ्चयांचकृवहे / मञ्चयाम्बभूविव / मञ्चयांबभूविव / मञ्चयामासिव
मञ्चयाञ्चकृमहे / मञ्चयांचकृमहे / मञ्चयाम्बभूविम / मञ्चयांबभूविम / मञ्चयामासिम