कृदन्तरूपाणि - सु + स्रम्भ् - स्रम्भुँ प्रमादे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुस्रम्भणम्
अनीयर्
सुस्रम्भणीयः - सुस्रम्भणीया
ण्वुल्
सुस्रम्भकः - सुस्रम्भिका
तुमुँन्
सुस्रम्भितुम्
तव्य
सुस्रम्भितव्यः - सुस्रम्भितव्या
तृच्
सुस्रम्भिता - सुस्रम्भित्री
ल्यप्
सुस्रभ्य
क्तवतुँ
सुस्रब्धवान् - सुस्रब्धवती
क्त
सुस्रब्धः - सुस्रब्धा
शानच्
सुस्रम्भमाणः - सुस्रम्भमाणा
ण्यत्
सुस्रम्भ्यः - सुस्रम्भ्या
अच्
सुस्रम्भः - सुस्रम्भा
घञ्
सुस्रम्भः
क्तिन्
सुस्रब्धिः
सुस्रम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः