कृदन्तरूपाणि - अभि + स्रम्भ् - स्रम्भुँ प्रमादे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिस्रम्भणम्
अनीयर्
अभिस्रम्भणीयः - अभिस्रम्भणीया
ण्वुल्
अभिस्रम्भकः - अभिस्रम्भिका
तुमुँन्
अभिस्रम्भितुम्
तव्य
अभिस्रम्भितव्यः - अभिस्रम्भितव्या
तृच्
अभिस्रम्भिता - अभिस्रम्भित्री
ल्यप्
अभिस्रभ्य
क्तवतुँ
अभिस्रब्धवान् - अभिस्रब्धवती
क्त
अभिस्रब्धः - अभिस्रब्धा
शानच्
अभिस्रम्भमाणः - अभिस्रम्भमाणा
ण्यत्
अभिस्रम्भ्यः - अभिस्रम्भ्या
अच्
अभिस्रम्भः - अभिस्रम्भा
घञ्
अभिस्रम्भः
क्तिन्
अभिस्रब्धिः
अभिस्रम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः