कृदन्तरूपाणि - वि + स्रम्भ् - स्रम्भुँ प्रमादे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विस्रम्भणम्
अनीयर्
विस्रम्भणीयः - विस्रम्भणीया
ण्वुल्
विस्रम्भकः - विस्रम्भिका
तुमुँन्
विस्रम्भितुम्
तव्य
विस्रम्भितव्यः - विस्रम्भितव्या
तृच्
विस्रम्भिता - विस्रम्भित्री
ल्यप्
विस्रभ्य
क्तवतुँ
विस्रब्धवान् - विस्रब्धवती
क्त
विस्रब्धः - विस्रब्धा
शानच्
विस्रम्भमाणः - विस्रम्भमाणा
ण्यत्
विस्रम्भ्यः - विस्रम्भ्या
अच्
विस्रम्भः - विस्रम्भा
घञ्
विस्रम्भः
क्तिन्
विस्रब्धिः
विस्रम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः