कृदन्तरूपाणि - प्र + स्रम्भ् - स्रम्भुँ प्रमादे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रस्रम्भणम्
अनीयर्
प्रस्रम्भणीयः - प्रस्रम्भणीया
ण्वुल्
प्रस्रम्भकः - प्रस्रम्भिका
तुमुँन्
प्रस्रम्भितुम्
तव्य
प्रस्रम्भितव्यः - प्रस्रम्भितव्या
तृच्
प्रस्रम्भिता - प्रस्रम्भित्री
ल्यप्
प्रस्रभ्य
क्तवतुँ
प्रस्रब्धवान् - प्रस्रब्धवती
क्त
प्रस्रब्धः - प्रस्रब्धा
शानच्
प्रस्रम्भमाणः - प्रस्रम्भमाणा
ण्यत्
प्रस्रम्भ्यः - प्रस्रम्भ्या
अच्
प्रस्रम्भः - प्रस्रम्भा
घञ्
प्रस्रम्भः
क्तिन्
प्रस्रब्धिः
प्रस्रम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः