कृदन्तरूपाणि - अव + स्रम्भ् - स्रम्भुँ प्रमादे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवस्रम्भणम्
अनीयर्
अवस्रम्भणीयः - अवस्रम्भणीया
ण्वुल्
अवस्रम्भकः - अवस्रम्भिका
तुमुँन्
अवस्रम्भितुम्
तव्य
अवस्रम्भितव्यः - अवस्रम्भितव्या
तृच्
अवस्रम्भिता - अवस्रम्भित्री
ल्यप्
अवस्रभ्य
क्तवतुँ
अवस्रब्धवान् - अवस्रब्धवती
क्त
अवस्रब्धः - अवस्रब्धा
शानच्
अवस्रम्भमाणः - अवस्रम्भमाणा
ण्यत्
अवस्रम्भ्यः - अवस्रम्भ्या
अच्
अवस्रम्भः - अवस्रम्भा
घञ्
अवस्रम्भः
क्तिन्
अवस्रब्धिः
अवस्रम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः