कृदन्तरूपाणि - अप + स्रम्भ् - स्रम्भुँ प्रमादे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपस्रम्भणम्
अनीयर्
अपस्रम्भणीयः - अपस्रम्भणीया
ण्वुल्
अपस्रम्भकः - अपस्रम्भिका
तुमुँन्
अपस्रम्भितुम्
तव्य
अपस्रम्भितव्यः - अपस्रम्भितव्या
तृच्
अपस्रम्भिता - अपस्रम्भित्री
ल्यप्
अपस्रभ्य
क्तवतुँ
अपस्रब्धवान् - अपस्रब्धवती
क्त
अपस्रब्धः - अपस्रब्धा
शानच्
अपस्रम्भमाणः - अपस्रम्भमाणा
ण्यत्
अपस्रम्भ्यः - अपस्रम्भ्या
अच्
अपस्रम्भः - अपस्रम्भा
घञ्
अपस्रम्भः
क्तिन्
अपस्रब्धिः
अपस्रम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः