कृदन्तरूपाणि - परा + स्रम्भ् - स्रम्भुँ प्रमादे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परास्रम्भणम्
अनीयर्
परास्रम्भणीयः - परास्रम्भणीया
ण्वुल्
परास्रम्भकः - परास्रम्भिका
तुमुँन्
परास्रम्भितुम्
तव्य
परास्रम्भितव्यः - परास्रम्भितव्या
तृच्
परास्रम्भिता - परास्रम्भित्री
ल्यप्
परास्रभ्य
क्तवतुँ
परास्रब्धवान् - परास्रब्धवती
क्त
परास्रब्धः - परास्रब्धा
शानच्
परास्रम्भमाणः - परास्रम्भमाणा
ण्यत्
परास्रम्भ्यः - परास्रम्भ्या
अच्
परास्रम्भः - परास्रम्भा
घञ्
परास्रम्भः
क्तिन्
परास्रब्धिः
परास्रम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः