कृदन्तरूपाणि - परि + स्रम्भ् - स्रम्भुँ प्रमादे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिस्रम्भणम्
अनीयर्
परिस्रम्भणीयः - परिस्रम्भणीया
ण्वुल्
परिस्रम्भकः - परिस्रम्भिका
तुमुँन्
परिस्रम्भितुम्
तव्य
परिस्रम्भितव्यः - परिस्रम्भितव्या
तृच्
परिस्रम्भिता - परिस्रम्भित्री
ल्यप्
परिस्रभ्य
क्तवतुँ
परिस्रब्धवान् - परिस्रब्धवती
क्त
परिस्रब्धः - परिस्रब्धा
शानच्
परिस्रम्भमाणः - परिस्रम्भमाणा
ण्यत्
परिस्रम्भ्यः - परिस्रम्भ्या
अच्
परिस्रम्भः - परिस्रम्भा
घञ्
परिस्रम्भः
क्तिन्
परिस्रब्धिः
परिस्रम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः